佳礼资讯网

 找回密码
 注册

ADVERTISEMENT

查看: 5199|回复: 1

南传宝石经

[复制链接]
发表于 24-6-2013 10:29 PM | 显示全部楼层 |阅读模式

      

《宝石经》南传佛教经典,常诵此经,勤行布施,人生必如宝石般璀璨,为心灵带来和平、免除一切灾难、迎接吉祥降临。

缘起
“宝石经”是佛陀见到印度繁荣之城Vesali(吠舍离)饱受饥荒,恶灵,与流行病横行的苦难
便对国师阿难讲解宝石经
并指示他如何去绕街巡城
诵念此经来保护这些居民
当国师阿难绕城而行诵念此部经
并洒下佛陀碗中的圣水
于是所有的恶灵仓皇逃逸
瘟疫的流行也得以终止


1.JPG

2.JPG

3.JPG

4.JPG

5.JPG



巴利语对照汉语意译   
1.यनिध भुतनि समगतनि - भुम्मनि व य निव अन्तलिक्खा    सब्बाव भुत सुमन भवन्ति- अथोपि सक्कच्च सुनन्तु भसितम्.  
所有聚会在这里的众生(非人),不论是陆地上的还是虚空 中的,希望他们有平静的心境,来认真的聆听这些话语。   

2.तस्महि भुतनि समाथ सब्बा - मेत्तम् करोथ समनुसिय पजय,  दिव च रत्तो च हरन्ति या बलिम् - तस्महि ना रक्खथ अप्पमत्त.  
众生啊,认真的聆听。希望你们能向那些日夜为你们提供供养的人类展现你们的慈悲。为了这个原因而辛勤的保护他们。

3.यम् किन्चि वित्तम् इध व हुरम् व - सग्गासु व यम् रतनम् पनितम्,  ननो समम् अत्थि तथगतेन - इदम्पि बुद्धा रतनम् पनितम्,  आतान सच्चान सुवत्थि होतु.  
无论是这个世界或是他方世界的珍宝,或者是天堂里的珍宝。都不能和如来相比。佛陀是珍贵之宝。愿凭借这一真理,获得安乐.

4.खयम् विरगम् अमतम् पनितम् - यदज्झग सक्क्यमुनि समहितो,  न तान धम्मेन समत्थि किन्चि - इदम्पि धम्मा रतनम् पनितम्  आतान सच्चान सुवत्थि होतु.  
三摩地、出离、至高的涅槃,寂静的释迦族圣人(佛陀)觉悟到这些真理。没有什么能和(涅槃)法相比。法是珍贵之宝。愿凭借这一真理,获得安乐.

5.यम्बुद्ध सेत्थो परिवन्नयि सुचिम् - समधि मनम् तरिकइअ महु  समधिन तान समो न विज्जति - इदम्पि धम्मा रतनम्
पनितम्  आतान सच्चान सुवत्थि होतु.   
世尊佛陀赞美那能地带来三摩地的圣洁道路(八正道)。没有什么能和三摩地相比。这在法里是珍贵之宝。 愿凭借这一真理,获得安乐

6.ये पुग्गल अत्थ सतम् पसत्थ - चत्तरि आतनि युगनि होन्ति,  ते दक्खिनेय्य सुगतस्स सवक - आतासु दिन्ननि महप्फलनि,  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
在正法中,能找到这种珍宝。愿凭借这一真理,获得安乐。 为贤者称颂的四双八辈的善逝弟子,值得施舍。向他们施舍将获得大功果。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。  
注:【四双八辈】即四向四果。声闻依其修行之浅深而分四阶之果位及其向道。即预流向、预流果、一来向、一来果、不还向、不还果、阿罗汉向、阿罗汉果等四对八种。向与果合则为四双,分则为八辈。

7.ये सुप्प युत्त मनस दल्हान - निक्कमिनो गोतम
ससनम्हि  ते पत्ति पत्त अमतम् विगय्ह - लद्ध मुध निब्बुतिम् भुन्जमन  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
他们摒弃爱欲,专心致志,遵行乔达摩的教诲,达到至高境界,进入涅盘,享受寂静之乐。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。  
注:【乔达摩】是佛陀的姓氏,此处代指佛陀。

8.यथिन्द खिलो पथविम् सितो सिय - चतुब्भि वताभि असम्प कम्पियो,  तथुपमम् सप्पुरिसम् वदमि -- योअरिय सच्चनि अवेच्च पस्सति,  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
犹如打入土中的因陀罗柱,四方来风吹不动,我称这样的人为贤者,他完全领悟了圣谛。在僧团中,能找到这种珍宝。但愿凭借这一真理,获得安乐。

9.या अरिय सच्चनि विभवयन्ति - गम्भिर पमिनान सुदासितनि,
किन्चपि ता होन्ति भुसप्पमत्त - न ते भवम् अत्तमम् अदियन्ति,  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
他们通晓智慧、深邃者教诲的圣谛,即使漫不经心,也不再会有第八次再生。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
注:【第八次再生】 指证得预流果的圣者之轮回生死,最长仅于人界与天界中各往返七次;此即言十四生间必证得阿罗汉果,绝无第八次再受生者,故称为极七返有、极七返生。

10.सहवस्स दस्सन सम्पदय - तयस्सु धम्म जहित भवन्ति,  सक्कय दित्थि विचिकिच्छितम् च -- सिलब्बतम् वपि यदत्थि किन्चि,  चतुहपये हि च विप्पमुत्तो - छचभि थननि अभब्बो कतुम्,  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
为了获得真谛,他摒弃三法,他摆脱四地狱,不可能犯六大罪。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。

11.किन्चपि सोकम्मम् करोति पपकम् - कयान वच उदचातसब व,  अभब्बो सो तस्स पतिच्छदय - अभब्बत दित्त पदस्स वुत्त,  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
他仍有可能会通过身、语、意去造作恶业,但是他不会去隐瞒它。一个宣称已经看见涅槃道路的人是不可能这样做的。这个珍宝就是僧伽。愿凭借这一真理,获得安乐.

12.वनप्पगुम्बा यथ फुस्सितग्गा - गिम्हन मसा पथमस्मिन् गिम्हे,  तथुपमम् धम्म वरम् अदासयि -- निब्बनगमिन् परमम् हितय,  इदम्पि बुद्धा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
正如初夏树丛上鲜花盛开,他教导通向涅盘的无上之法,使人受益。在佛陀那里,能找到这种珍宝。愿凭借这一真理,获得安乐.

13.वरो वररु वरदो वरहरो - अनुत्तरो धम्म वरम् अदासयि,  इदम्पि बुद्धा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
最出类拔萃和优秀的人(佛陀),涅槃的理解者,涅槃的赐与者,带来正道的人,教导法宝的人。这珍宝就是佛陀。愿凭借这一真理,获得安乐.

14.खिनम् पुरनम् नवम् नत्थि सम्भवम् - विरत्त चित्त अयतिके भवस्मिम्,  ते खिन बिज अविरुल्हिच्छन्द - निब्बन्ति धिर यथ यम् पदिपो  इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.  
旧业己铲除,新业不再生。他们心厌来生,毁弃(再生的)种子,意志坚定,欲望无增,犹如一盏明灯。在佛陀那里,能找到这种珍宝。愿凭借这一真理,获得安乐。

15.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे,  तथगतम् दाव मनुस्स पुजितम्- बुद्धम् नमसम सुवत्थि होतु.
所有聚集在这里的众生,无论是地上的还是空中的,让我们来礼敬受到人天赞美的佛陀,如来。祝愿获得快乐.

16.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे,  तथगतम् दाव मनुस्स पुजितम् - धम्मम् नमस्सम सुवत्थि होतु.  
所有聚集在这里的众生,无论是地上的还是虚空中的,让我们礼敬受到人天赞美的法宝。祝愿获得快乐。

17.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे,  तथगतम् दाव मनुस्स पुजितम् - सन्घम् नमस्सम सुवत्थि होतु  
所有聚集在这里的众生,无论是地上的还是虚空中,让我们礼敬受到人天赞美的僧众。祝愿获得快乐








回复

使用道具 举报


ADVERTISEMENT

 楼主| 发表于 24-6-2013 10:31 PM | 显示全部楼层








回复

使用道具 举报

您需要登录后才可以回帖 登录 | 注册

本版积分规则

 

所属分类: 宗教信仰


ADVERTISEMENT



ADVERTISEMENT



ADVERTISEMENT

ADVERTISEMENT


版权所有 © 1996-2023 Cari Internet Sdn Bhd (483575-W)|IPSERVERONE 提供云主机|广告刊登|关于我们|私隐权|免控|投诉|联络|脸书|佳礼资讯网

GMT+8, 5-12-2025 04:23 AM , Processed in 0.122307 second(s), 27 queries , Gzip On.

Powered by Discuz! X3.4

Copyright © 2001-2021, Tencent Cloud.

快速回复 返回顶部 返回列表