|
|
宝石经
《宝石经》南传佛教经典,常诵此经,勤行布施,人生必如宝石般璀璨,为心灵带来和平、免除一切灾难、迎接吉祥降临。
缘起
“宝石经”是佛陀见到印度繁荣之城Vesali(吠舍离)饱受饥荒,恶灵,与流行病横行的苦难
便对国师阿难讲解宝石经
并指示他如何去绕街巡城
诵念此经来保护这些居民
当国师阿难绕城而行诵念此部经
并洒下佛陀碗中的圣水
于是所有的恶灵仓皇逃逸
瘟疫的流行也得以终止
巴利语对照汉语意译
1.यनिध भुतनि समगतनि - भुम्मनि व य निव अन्तलिक्खा सब्बाव भुत सुमन भवन्ति- अथोपि सक्कच्च सुनन्तु भसितम्.
所有聚会在这里的众生(非人),不论是陆地上的还是虚空 中的,希望他们有平静的心境,来认真的聆听这些话语。
2.तस्महि भुतनि समाथ सब्बा - मेत्तम् करोथ समनुसिय पजय, दिव च रत्तो च हरन्ति या बलिम् - तस्महि ना रक्खथ अप्पमत्त.
众生啊,认真的聆听。希望你们能向那些日夜为你们提供供养的人类展现你们的慈悲。为了这个原因而辛勤的保护他们。
3.यम् किन्चि वित्तम् इध व हुरम् व - सग्गासु व यम् रतनम् पनितम्, ननो समम् अत्थि तथगतेन - इदम्पि बुद्धा रतनम् पनितम्, आतान सच्चान सुवत्थि होतु.
无论是这个世界或是他方世界的珍宝,或者是天堂里的珍宝。都不能和如来相比。佛陀是珍贵之宝。愿凭借这一真理,获得安乐.
4.खयम् विरगम् अमतम् पनितम् - यदज्झग सक्क्यमुनि समहितो, न तान धम्मेन समत्थि किन्चि - इदम्पि धम्मा रतनम् पनितम् आतान सच्चान सुवत्थि होतु.
三摩地、出离、至高的涅槃,寂静的释迦族圣人(佛陀)觉悟到这些真理。没有什么能和(涅槃)法相比。法是珍贵之宝。愿凭借这一真理,获得安乐.
5.यम्बुद्ध सेत्थो परिवन्नयि सुचिम् - समधि मनम् तरिकइअ महु समधिन तान समो न विज्जति - इदम्पि धम्मा रतनम्
पनितम् आतान सच्चान सुवत्थि होतु.
世尊佛陀赞美那能地带来三摩地的圣洁道路(八正道)。没有什么能和三摩地相比。这在法里是珍贵之宝。 愿凭借这一真理,获得安乐
6.ये पुग्गल अत्थ सतम् पसत्थ - चत्तरि आतनि युगनि होन्ति, ते दक्खिनेय्य सुगतस्स सवक - आतासु दिन्ननि महप्फलनि, इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
在正法中,能找到这种珍宝。愿凭借这一真理,获得安乐。 为贤者称颂的四双八辈的善逝弟子,值得施舍。向他们施舍将获得大功果。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
注:【四双八辈】即四向四果。声闻依其修行之浅深而分四阶之果位及其向道。即预流向、预流果、一来向、一来果、不还向、不还果、阿罗汉向、阿罗汉果等四对八种。向与果合则为四双,分则为八辈。
7.ये सुप्प युत्त मनस दल्हान - निक्कमिनो गोतम
ससनम्हि ते पत्ति पत्त अमतम् विगय्ह - लद्ध मुध निब्बुतिम् भुन्जमन इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
他们摒弃爱欲,专心致志,遵行乔达摩的教诲,达到至高境界,进入涅盘,享受寂静之乐。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
注:【乔达摩】是佛陀的姓氏,此处代指佛陀。
8.यथिन्द खिलो पथविम् सितो सिय - चतुब्भि वताभि असम्प कम्पियो, तथुपमम् सप्पुरिसम् वदमि -- योअरिय सच्चनि अवेच्च पस्सति, इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
犹如打入土中的因陀罗柱,四方来风吹不动,我称这样的人为贤者,他完全领悟了圣谛。在僧团中,能找到这种珍宝。但愿凭借这一真理,获得安乐。
9.या अरिय सच्चनि विभवयन्ति - गम्भिर पमिनान सुदासितनि,
किन्चपि ता होन्ति भुसप्पमत्त - न ते भवम् अत्तमम् अदियन्ति, इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
他们通晓智慧、深邃者教诲的圣谛,即使漫不经心,也不再会有第八次再生。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
注:【第八次再生】 指证得预流果的圣者之轮回生死,最长仅于人界与天界中各往返七次;此即言十四生间必证得阿罗汉果,绝无第八次再受生者,故称为极七返有、极七返生。
10.सहवस्स दस्सन सम्पदय - तयस्सु धम्म जहित भवन्ति, सक्कय दित्थि विचिकिच्छितम् च -- सिलब्बतम् वपि यदत्थि किन्चि, चतुहपये हि च विप्पमुत्तो - छचभि थननि अभब्बो कतुम्, इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
为了获得真谛,他摒弃三法,他摆脱四地狱,不可能犯六大罪。在僧团中,能找到这种珍宝。愿凭借这一真理,获得安乐。
11.किन्चपि सोकम्मम् करोति पपकम् - कयान वच उदचातसब व, अभब्बो सो तस्स पतिच्छदय - अभब्बत दित्त पदस्स वुत्त, इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
他仍有可能会通过身、语、意去造作恶业,但是他不会去隐瞒它。一个宣称已经看见涅槃道路的人是不可能这样做的。这个珍宝就是僧伽。愿凭借这一真理,获得安乐.
12.वनप्पगुम्बा यथ फुस्सितग्गा - गिम्हन मसा पथमस्मिन् गिम्हे, तथुपमम् धम्म वरम् अदासयि -- निब्बनगमिन् परमम् हितय, इदम्पि बुद्धा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
正如初夏树丛上鲜花盛开,他教导通向涅盘的无上之法,使人受益。在佛陀那里,能找到这种珍宝。愿凭借这一真理,获得安乐.
13.वरो वररु वरदो वरहरो - अनुत्तरो धम्म वरम् अदासयि, इदम्पि बुद्धा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
最出类拔萃和优秀的人(佛陀),涅槃的理解者,涅槃的赐与者,带来正道的人,教导法宝的人。这珍宝就是佛陀。愿凭借这一真理,获得安乐.
14.खिनम् पुरनम् नवम् नत्थि सम्भवम् - विरत्त चित्त अयतिके भवस्मिम्, ते खिन बिज अविरुल्हिच्छन्द - निब्बन्ति धिर यथ यम् पदिपो इदम्पि सन्घा रतनम् पनितम् - आतान सच्चान सुवत्थि होतु.
旧业己铲除,新业不再生。他们心厌来生,毁弃(再生的)种子,意志坚定,欲望无增,犹如一盏明灯。在佛陀那里,能找到这种珍宝。愿凭借这一真理,获得安乐。
15.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे, तथगतम् दाव मनुस्स पुजितम्- बुद्धम् नमसम सुवत्थि होतु.
所有聚集在这里的众生,无论是地上的还是空中的,让我们来礼敬受到人天赞美的佛陀,如来。祝愿获得快乐.
16.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे, तथगतम् दाव मनुस्स पुजितम् - धम्मम् नमस्सम सुवत्थि होतु.
所有聚集在这里的众生,无论是地上的还是虚空中的,让我们礼敬受到人天赞美的法宝。祝愿获得快乐。
17.यनिध भुतनि समगतनि -- भुम्मनि व यनिव अन्तलिक्खे, तथगतम् दाव मनुस्स पुजितम् - सन्घम् नमस्सम सुवत्थि होतु
所有聚集在这里的众生,无论是地上的还是虚空中,让我们礼敬受到人天赞美的僧众。祝愿获得快乐
|
|
|
|
|
|
|
|
|
|
|

楼主 |
发表于 24-6-2013 10:31 PM
|
显示全部楼层
|
|
|
|
|
|
|
|
| |
本周最热论坛帖子
|